कृदन्तरूपाणि - दुस् + गुप् - गुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गोपनम्
अनीयर्
दुर्गोपनीयः - दुर्गोपनीया
ण्वुल्
दुर्गोपकः - दुर्गोपिका
तुमुँन्
दुर्गोपयितुम् / दुर्गोपितुम्
तव्य
दुर्गोपयितव्यः / दुर्गोपितव्यः - दुर्गोपयितव्या / दुर्गोपितव्या
तृच्
दुर्गोपयिता / दुर्गोपिता - दुर्गोपयित्री / दुर्गोपित्री
ल्यप्
दुर्गोप्य / दुर्गुप्य
क्तवतुँ
दुर्गोपितवान् / दुर्गुपितवान् - दुर्गोपितवती / दुर्गुपितवती
क्त
दुर्गोपितः / दुर्गुपितः - दुर्गोपिता / दुर्गुपिता
शतृँ
दुर्गोपयन् / दुर्गोपन् - दुर्गोपयन्ती / दुर्गोपन्ती
शानच्
दुर्गोपयमानः / दुर्गोपमानः - दुर्गोपयमाना / दुर्गोपमाना
यत्
दुर्गोप्यः - दुर्गोप्या
ण्यत्
दुर्गोप्यः - दुर्गोप्या
अच्
दुर्गोपः - दुर्गोपा
घञ्
दुर्गोपः
दुर्गुपः - दुर्गुपा
क्तिन्
दुर्गुप्तिः
युच्
दुर्गोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः