कृदन्तरूपाणि - आङ् + गुप् - गुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आगोपनम्
अनीयर्
आगोपनीयः - आगोपनीया
ण्वुल्
आगोपकः - आगोपिका
तुमुँन्
आगोपयितुम् / आगोपितुम्
तव्य
आगोपयितव्यः / आगोपितव्यः - आगोपयितव्या / आगोपितव्या
तृच्
आगोपयिता / आगोपिता - आगोपयित्री / आगोपित्री
ल्यप्
आगोप्य / आगुप्य
क्तवतुँ
आगोपितवान् / आगुपितवान् - आगोपितवती / आगुपितवती
क्त
आगोपितः / आगुपितः - आगोपिता / आगुपिता
शतृँ
आगोपयन् / आगोपन् - आगोपयन्ती / आगोपन्ती
शानच्
आगोपयमानः / आगोपमानः - आगोपयमाना / आगोपमाना
यत्
आगोप्यः - आगोप्या
ण्यत्
आगोप्यः - आगोप्या
अच्
आगोपः - आगोपा
घञ्
आगोपः
आगुपः - आगुपा
क्तिन्
आगुप्तिः
युच्
आगोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः