कृदन्तरूपाणि - दुर् + चन्द् + णिच्+सन् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिचन्दयिषणम्
अनीयर्
दुश्चिचन्दयिषणीयः - दुश्चिचन्दयिषणीया
ण्वुल्
दुश्चिचन्दयिषकः - दुश्चिचन्दयिषिका
तुमुँन्
दुश्चिचन्दयिषितुम्
तव्य
दुश्चिचन्दयिषितव्यः - दुश्चिचन्दयिषितव्या
तृच्
दुश्चिचन्दयिषिता - दुश्चिचन्दयिषित्री
ल्यप्
दुश्चिचन्दयिष्य
क्तवतुँ
दुश्चिचन्दयिषितवान् - दुश्चिचन्दयिषितवती
क्त
दुश्चिचन्दयिषितः - दुश्चिचन्दयिषिता
शतृँ
दुश्चिचन्दयिषन् - दुश्चिचन्दयिषन्ती
शानच्
दुश्चिचन्दयिषमाणः - दुश्चिचन्दयिषमाणा
यत्
दुश्चिचन्दयिष्यः - दुश्चिचन्दयिष्या
अच्
दुश्चिचन्दयिषः - दुश्चिचन्दयिषा
घञ्
दुश्चिचन्दयिषः
दुश्चिचन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः