कृदन्तरूपाणि - दुर् + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चन्दनम्
अनीयर्
दुश्चन्दनीयः - दुश्चन्दनीया
ण्वुल्
दुश्चन्दकः - दुश्चन्दिका
तुमुँन्
दुश्चन्दितुम्
तव्य
दुश्चन्दितव्यः - दुश्चन्दितव्या
तृच्
दुश्चन्दिता - दुश्चन्दित्री
ल्यप्
दुश्चन्द्य
क्तवतुँ
दुश्चन्दितवान् - दुश्चन्दितवती
क्त
दुश्चन्दितः - दुश्चन्दिता
शतृँ
दुश्चन्दन् - दुश्चन्दन्ती
ण्यत्
दुश्चन्द्यः - दुश्चन्द्या
अच्
दुश्चन्दः - दुश्चन्दा
घञ्
दुश्चन्दः
दुश्चन्दा


सनादि प्रत्ययाः

उपसर्गाः