कृदन्तरूपाणि - चन्द् + णिच्+सन् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचन्दयिषणम्
अनीयर्
चिचन्दयिषणीयः - चिचन्दयिषणीया
ण्वुल्
चिचन्दयिषकः - चिचन्दयिषिका
तुमुँन्
चिचन्दयिषितुम्
तव्य
चिचन्दयिषितव्यः - चिचन्दयिषितव्या
तृच्
चिचन्दयिषिता - चिचन्दयिषित्री
क्त्वा
चिचन्दयिषित्वा
क्तवतुँ
चिचन्दयिषितवान् - चिचन्दयिषितवती
क्त
चिचन्दयिषितः - चिचन्दयिषिता
शतृँ
चिचन्दयिषन् - चिचन्दयिषन्ती
शानच्
चिचन्दयिषमाणः - चिचन्दयिषमाणा
यत्
चिचन्दयिष्यः - चिचन्दयिष्या
अच्
चिचन्दयिषः - चिचन्दयिषा
घञ्
चिचन्दयिषः
चिचन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः