कृदन्तरूपाणि - दुर् + चन्द् + यङ्लुक् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चाचन्दनम्
अनीयर्
दुश्चाचन्दनीयः - दुश्चाचन्दनीया
ण्वुल्
दुश्चाचन्दकः - दुश्चाचन्दिका
तुमुँन्
दुश्चाचन्दितुम्
तव्य
दुश्चाचन्दितव्यः - दुश्चाचन्दितव्या
तृच्
दुश्चाचन्दिता - दुश्चाचन्दित्री
ल्यप्
दुश्चाचद्य
क्तवतुँ
दुश्चाचदितवान् - दुश्चाचदितवती
क्त
दुश्चाचदितः - दुश्चाचदिता
शतृँ
दुश्चाचदन् - दुश्चाचदती
ण्यत्
दुश्चाचन्द्यः - दुश्चाचन्द्या
अच्
दुश्चाचन्दः - दुश्चाचन्दा
घञ्
दुश्चाचन्दः
दुश्चाचन्दा


सनादि प्रत्ययाः

उपसर्गाः