कृदन्तरूपाणि - दक्ष् + सन् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदक्षिषणम्
अनीयर्
दिदक्षिषणीयः - दिदक्षिषणीया
ण्वुल्
दिदक्षिषकः - दिदक्षिषिका
तुमुँन्
दिदक्षिषितुम्
तव्य
दिदक्षिषितव्यः - दिदक्षिषितव्या
तृच्
दिदक्षिषिता - दिदक्षिषित्री
क्त्वा
दिदक्षिषित्वा
क्तवतुँ
दिदक्षिषितवान् - दिदक्षिषितवती
क्त
दिदक्षिषितः - दिदक्षिषिता
शानच्
दिदक्षिषमाणः - दिदक्षिषमाणा
यत्
दिदक्षिष्यः - दिदक्षिष्या
अच्
दिदक्षिषः - दिदक्षिषा
घञ्
दिदक्षिषः
दिदक्षिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः