कृदन्तरूपाणि - दक्ष् + णिच् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दक्षणम्
अनीयर्
दक्षणीयः - दक्षणीया
ण्वुल्
दक्षकः - दक्षिका
तुमुँन्
दक्षयितुम्
तव्य
दक्षयितव्यः - दक्षयितव्या
तृच्
दक्षयिता - दक्षयित्री
क्त्वा
दक्षयित्वा
क्तवतुँ
दक्षितवान् - दक्षितवती
क्त
दक्षितः - दक्षिता
शतृँ
दक्षयन् - दक्षयन्ती
शानच्
दक्षयमाणः - दक्षयमाणा
यत्
दक्ष्यः - दक्ष्या
अच्
दक्षः - दक्षा
युच्
दक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः