कृदन्तरूपाणि - दक्ष् + णिच्+सन् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदक्षयिषणम्
अनीयर्
दिदक्षयिषणीयः - दिदक्षयिषणीया
ण्वुल्
दिदक्षयिषकः - दिदक्षयिषिका
तुमुँन्
दिदक्षयिषितुम्
तव्य
दिदक्षयिषितव्यः - दिदक्षयिषितव्या
तृच्
दिदक्षयिषिता - दिदक्षयिषित्री
क्त्वा
दिदक्षयिषित्वा
क्तवतुँ
दिदक्षयिषितवान् - दिदक्षयिषितवती
क्त
दिदक्षयिषितः - दिदक्षयिषिता
शतृँ
दिदक्षयिषन् - दिदक्षयिषन्ती
शानच्
दिदक्षयिषमाणः - दिदक्षयिषमाणा
यत्
दिदक्षयिष्यः - दिदक्षयिष्या
अच्
दिदक्षयिषः - दिदक्षयिषा
घञ्
दिदक्षयिषः
दिदक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः