कृदन्तरूपाणि - दक्ष् + यङ् - दक्षँ गतिहिंसनयोः गतिशासनयोः वृद्धौ शीघ्रार्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दादक्षणम्
अनीयर्
दादक्षणीयः - दादक्षणीया
ण्वुल्
दादक्षकः - दादक्षिका
तुमुँन्
दादक्षितुम्
तव्य
दादक्षितव्यः - दादक्षितव्या
तृच्
दादक्षिता - दादक्षित्री
क्त्वा
दादक्षित्वा
क्तवतुँ
दादक्षितवान् - दादक्षितवती
क्त
दादक्षितः - दादक्षिता
शानच्
दादक्ष्यमाणः - दादक्ष्यमाणा
यत्
दादक्ष्यः - दादक्ष्या
घञ्
दादक्षः
दादक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः