कृदन्तरूपाणि - च्युत् + सन् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुच्युतिषणम् / चुच्योतिषणम्
अनीयर्
चुच्युतिषणीयः / चुच्योतिषणीयः - चुच्युतिषणीया / चुच्योतिषणीया
ण्वुल्
चुच्युतिषकः / चुच्योतिषकः - चुच्युतिषिका / चुच्योतिषिका
तुमुँन्
चुच्युतिषितुम् / चुच्योतिषितुम्
तव्य
चुच्युतिषितव्यः / चुच्योतिषितव्यः - चुच्युतिषितव्या / चुच्योतिषितव्या
तृच्
चुच्युतिषिता / चुच्योतिषिता - चुच्युतिषित्री / चुच्योतिषित्री
क्त्वा
चुच्युतिषित्वा / चुच्योतिषित्वा
क्तवतुँ
चुच्युतिषितवान् / चुच्योतिषितवान् - चुच्युतिषितवती / चुच्योतिषितवती
क्त
चुच्युतिषितः / चुच्योतिषितः - चुच्युतिषिता / चुच्योतिषिता
शतृँ
चुच्युतिषन् / चुच्योतिषन् - चुच्युतिषन्ती / चुच्योतिषन्ती
यत्
चुच्युतिष्यः / चुच्योतिष्यः - चुच्युतिष्या / चुच्योतिष्या
अच्
चुच्युतिषः / चुच्योतिषः - चुच्युतिषा - चुच्योतिषा
घञ्
चुच्युतिषः / चुच्योतिषः
चुच्युतिषा / चुच्योतिषा


सनादि प्रत्ययाः

उपसर्गाः