कृदन्तरूपाणि - च्युत् + यङ्लुक् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोच्योतनम्
अनीयर्
चोच्योतनीयः - चोच्योतनीया
ण्वुल्
चोच्योतकः - चोच्योतिका
तुमुँन्
चोच्योतितुम्
तव्य
चोच्योतितव्यः - चोच्योतितव्या
तृच्
चोच्योतिता - चोच्योतित्री
क्त्वा
चोच्युतित्वा / चोच्योतित्वा
क्तवतुँ
चोच्योतितवान् / चोच्युतितवान् - चोच्योतितवती / चोच्युतितवती
क्त
चोच्योतितः / चोच्युतितः - चोच्योतिता / चोच्युतिता
शतृँ
चोच्युतन् - चोच्युतती
ण्यत्
चोच्योत्यः - चोच्योत्या
घञ्
चोच्योतः
चोच्युतः - चोच्युता
चोच्योता


सनादि प्रत्ययाः

उपसर्गाः