कृदन्तरूपाणि - च्युत् + णिच् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
च्योतनम्
अनीयर्
च्योतनीयः - च्योतनीया
ण्वुल्
च्योतकः - च्योतिका
तुमुँन्
च्योतयितुम्
तव्य
च्योतयितव्यः - च्योतयितव्या
तृच्
च्योतयिता - च्योतयित्री
क्त्वा
च्योतयित्वा
क्तवतुँ
च्योतितवान् - च्योतितवती
क्त
च्योतितः - च्योतिता
शतृँ
च्योतयन् - च्योतयन्ती
शानच्
च्योतयमानः - च्योतयमाना
यत्
च्योत्यः - च्योत्या
अच्
च्योतः - च्योता
युच्
च्योतना


सनादि प्रत्ययाः

उपसर्गाः