कृदन्तरूपाणि - च्युत् + णिच्+सन् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुच्योतयिषणम्
अनीयर्
चुच्योतयिषणीयः - चुच्योतयिषणीया
ण्वुल्
चुच्योतयिषकः - चुच्योतयिषिका
तुमुँन्
चुच्योतयिषितुम्
तव्य
चुच्योतयिषितव्यः - चुच्योतयिषितव्या
तृच्
चुच्योतयिषिता - चुच्योतयिषित्री
क्त्वा
चुच्योतयिषित्वा
क्तवतुँ
चुच्योतयिषितवान् - चुच्योतयिषितवती
क्त
चुच्योतयिषितः - चुच्योतयिषिता
शतृँ
चुच्योतयिषन् - चुच्योतयिषन्ती
शानच्
चुच्योतयिषमाणः - चुच्योतयिषमाणा
यत्
चुच्योतयिष्यः - चुच्योतयिष्या
अच्
चुच्योतयिषः - चुच्योतयिषा
घञ्
चुच्योतयिषः
चुच्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः