कृदन्तरूपाणि - चक् + सन् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचकिषणम्
अनीयर्
चिचकिषणीयः - चिचकिषणीया
ण्वुल्
चिचकिषकः - चिचकिषिका
तुमुँन्
चिचकिषितुम्
तव्य
चिचकिषितव्यः - चिचकिषितव्या
तृच्
चिचकिषिता - चिचकिषित्री
क्त्वा
चिचकिषित्वा
क्तवतुँ
चिचकिषितवान् - चिचकिषितवती
क्त
चिचकिषितः - चिचकिषिता
शानच्
चिचकिषमाणः - चिचकिषमाणा
यत्
चिचकिष्यः - चिचकिष्या
अच्
चिचकिषः - चिचकिषा
घञ्
चिचकिषः
चिचकिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः