कृदन्तरूपाणि - गद् + यङ् + सन् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जागद्येषणम्
अनीयर्
जागद्येषणीयः - जागद्येषणीया
ण्वुल्
जागद्येषकः - जागद्येषिका
तुमुँन्
जागद्येषयितुम्
तव्य
जागद्येषयितव्यः - जागद्येषयितव्या
तृच्
जागद्येषयिता - जागद्येषयित्री
क्त्वा
जागद्येषयित्वा
क्तवतुँ
जागद्येषितवान् - जागद्येषितवती
क्त
जागद्येषितः - जागद्येषिता
शतृँ
जागद्येषयन् - जागद्येषयन्ती
शानच्
जागद्येषयमाणः - जागद्येषयमाणा
यत्
जागद्येष्यः - जागद्येष्या
अच्
जागद्येषः - जागद्येषा
घञ्
जागद्येषः
जागद्येषा


सनादि प्रत्ययाः

उपसर्गाः