कृदन्तरूपाणि - गद् + सन् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगदिषणम्
अनीयर्
जिगदिषणीयः - जिगदिषणीया
ण्वुल्
जिगदिषकः - जिगदिषिका
तुमुँन्
जिगदिषितुम्
तव्य
जिगदिषितव्यः - जिगदिषितव्या
तृच्
जिगदिषिता - जिगदिषित्री
क्त्वा
जिगदिषित्वा
क्तवतुँ
जिगदिषितवान् - जिगदिषितवती
क्त
जिगदिषितः - जिगदिषिता
शतृँ
जिगदिषन् - जिगदिषन्ती
यत्
जिगदिष्यः - जिगदिष्या
अच्
जिगदिषः - जिगदिषा
घञ्
जिगदिषः
जिगदिषा


सनादि प्रत्ययाः

उपसर्गाः