कृदन्तरूपाणि - गद् + णिच्+सन् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगादयिषणम्
अनीयर्
जिगादयिषणीयः - जिगादयिषणीया
ण्वुल्
जिगादयिषकः - जिगादयिषिका
तुमुँन्
जिगादयिषितुम्
तव्य
जिगादयिषितव्यः - जिगादयिषितव्या
तृच्
जिगादयिषिता - जिगादयिषित्री
क्त्वा
जिगादयिषित्वा
क्तवतुँ
जिगादयिषितवान् - जिगादयिषितवती
क्त
जिगादयिषितः - जिगादयिषिता
शतृँ
जिगादयिषन् - जिगादयिषन्ती
शानच्
जिगादयिषमाणः - जिगादयिषमाणा
यत्
जिगादयिष्यः - जिगादयिष्या
अच्
जिगादयिषः - जिगादयिषा
घञ्
जिगादयिषः
जिगादयिषा


सनादि प्रत्ययाः

उपसर्गाः