कृदन्तरूपाणि - गद् + यङ् + णिच् + सन् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जागद्ययिषणम्
अनीयर्
जागद्ययिषणीयः - जागद्ययिषणीया
ण्वुल्
जागद्ययिषकः - जागद्ययिषिका
तुमुँन्
जागद्ययिषितुम्
तव्य
जागद्ययिषितव्यः - जागद्ययिषितव्या
तृच्
जागद्ययिषिता - जागद्ययिषित्री
क्त्वा
जागद्ययिषित्वा
क्तवतुँ
जागद्ययिषितवान् - जागद्ययिषितवती
क्त
जागद्ययिषितः - जागद्ययिषिता
शतृँ
जागद्ययिषन् - जागद्ययिषन्ती
शानच्
जागद्ययिषमाणः - जागद्ययिषमाणा
यत्
जागद्ययिष्यः - जागद्ययिष्या
अच्
जागद्ययिषः - जागद्ययिषा
घञ्
जागद्ययिषः
जागद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः