कृदन्तरूपाणि - खर्द् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खर्दनम्
अनीयर्
खर्दनीयः - खर्दनीया
ण्वुल्
खर्दकः - खर्दिका
तुमुँन्
खर्दितुम्
तव्य
खर्दितव्यः - खर्दितव्या
तृच्
खर्दिता - खर्दित्री
क्त्वा
खर्दित्वा
क्तवतुँ
खर्दितवान् - खर्दितवती
क्त
खर्दितः - खर्दिता
शतृँ
खर्दन् - खर्दन्ती
ण्यत्
खर्द्यः - खर्द्या
अच्
खर्दः - खर्दा
घञ्
खर्दः
खर्दा


सनादि प्रत्ययाः

उपसर्गाः