कृदन्तरूपाणि - क्नूय् + सन् - क्नूयीँ शब्द उन्दे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्नूयिषणम्
अनीयर्
चुक्नूयिषणीयः - चुक्नूयिषणीया
ण्वुल्
चुक्नूयिषकः - चुक्नूयिषिका
तुमुँन्
चुक्नूयिषितुम्
तव्य
चुक्नूयिषितव्यः - चुक्नूयिषितव्या
तृच्
चुक्नूयिषिता - चुक्नूयिषित्री
क्त्वा
चुक्नूयिषित्वा
क्तवतुँ
चुक्नूयिषितवान् - चुक्नूयिषितवती
क्त
चुक्नूयिषितः - चुक्नूयिषिता
शानच्
चुक्नूयिषमाणः - चुक्नूयिषमाणा
यत्
चुक्नूयिष्यः - चुक्नूयिष्या
अच्
चुक्नूयिषः - चुक्नूयिषा
घञ्
चुक्नूयिषः
चुक्नूयिषा


सनादि प्रत्ययाः

उपसर्गाः