कृदन्तरूपाणि - क्नूय् + णिच् + सन् + णिच् - क्नूयीँ शब्द उन्दे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्नोपयिषणम्
अनीयर्
चुक्नोपयिषणीयः - चुक्नोपयिषणीया
ण्वुल्
चुक्नोपयिषकः - चुक्नोपयिषिका
तुमुँन्
चुक्नोपयिषयितुम्
तव्य
चुक्नोपयिषयितव्यः - चुक्नोपयिषयितव्या
तृच्
चुक्नोपयिषयिता - चुक्नोपयिषयित्री
क्त्वा
चुक्नोपयिषयित्वा
क्तवतुँ
चुक्नोपयिषितवान् - चुक्नोपयिषितवती
क्त
चुक्नोपयिषितः - चुक्नोपयिषिता
शतृँ
चुक्नोपयिषयन् - चुक्नोपयिषयन्ती
शानच्
चुक्नोपयिषयमाणः - चुक्नोपयिषयमाणा
यत्
चुक्नोपयिष्यः - चुक्नोपयिष्या
अच्
चुक्नोपयिषः - चुक्नोपयिषा
चुक्नोपयिषा


सनादि प्रत्ययाः

उपसर्गाः