कृदन्तरूपाणि - क्नूय् + यङ् + णिच् - क्नूयीँ शब्द उन्दे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोक्नूयनम्
अनीयर्
चोक्नूयनीयः - चोक्नूयनीया
ण्वुल्
चोक्नूयकः - चोक्नूयिका
तुमुँन्
चोक्नूय्ययितुम्
तव्य
चोक्नूय्ययितव्यः - चोक्नूय्ययितव्या
तृच्
चोक्नूय्ययिता - चोक्नूय्ययित्री
क्त्वा
चोक्नूय्ययित्वा
क्तवतुँ
चोक्नूय्यितवान् - चोक्नूय्यितवती
क्त
चोक्नूय्यितः - चोक्नूय्यिता
शतृँ
चोक्नूय्ययन् - चोक्नूय्ययन्ती
शानच्
चोक्नूय्ययमानः - चोक्नूय्ययमाना
यत्
चोक्नूय्यः - चोक्नूय्या
अच्
चोक्नूयः - चोक्नूया
चोक्नूया


सनादि प्रत्ययाः

उपसर्गाः