कृदन्तरूपाणि - क्नूय् - क्नूयीँ शब्द उन्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्नूयनम्
अनीयर्
क्नूयनीयः - क्नूयनीया
ण्वुल्
क्नूयकः - क्नूयिका
तुमुँन्
क्नूयितुम्
तव्य
क्नूयितव्यः - क्नूयितव्या
तृच्
क्नूयिता - क्नूयित्री
क्त्वा
क्नूयित्वा
क्तवतुँ
क्नूतवान् - क्नूतवती
क्त
क्नूतः - क्नूता
शानच्
क्नूयमानः - क्नूयमाना
ण्यत्
क्नूय्यः - क्नूय्या
घञ्
क्नूयः
क्नूयः - क्नूया
क्नूया


सनादि प्रत्ययाः

उपसर्गाः