कृदन्तरूपाणि - उप + सम् + तन् - तनुँ श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसन्ताननम् / उपसंताननम् / उपसन्तननम् / उपसंतननम्
अनीयर्
उपसन्ताननीयः / उपसंताननीयः / उपसन्तननीयः / उपसंतननीयः - उपसन्ताननीया / उपसंताननीया / उपसन्तननीया / उपसंतननीया
ण्वुल्
उपसन्तानकः / उपसंतानकः - उपसन्तानिका / उपसंतानिका
तुमुँन्
उपसन्तानयितुम् / उपसंतानयितुम् / उपसन्तनितुम् / उपसंतनितुम्
तव्य
उपसन्तानयितव्यः / उपसंतानयितव्यः / उपसन्तनितव्यः / उपसंतनितव्यः - उपसन्तानयितव्या / उपसंतानयितव्या / उपसन्तनितव्या / उपसंतनितव्या
तृच्
उपसन्तानयिता / उपसंतानयिता / उपसन्तनिता / उपसंतनिता - उपसन्तानयित्री / उपसंतानयित्री / उपसन्तनित्री / उपसंतनित्री
ल्यप्
उपसन्तान्य / उपसंतान्य / उपसन्तन्य / उपसंतन्य
क्तवतुँ
उपसन्तानितवान् / उपसंतानितवान् / उपसन्तान्तवान् / उपसंतान्तवान् - उपसन्तानितवती / उपसंतानितवती / उपसन्तान्तवती / उपसंतान्तवती
क्त
उपसन्तानितः / उपसंतानितः / उपसन्तान्तः / उपसंतान्तः - उपसन्तानिता / उपसंतानिता / उपसन्तान्ता / उपसंतान्ता
शतृँ
उपसन्तानयन् / उपसंतानयन् / उपसन्तनन् / उपसंतनन् - उपसन्तानयन्ती / उपसंतानयन्ती / उपसन्तनन्ती / उपसंतनन्ती
शानच्
उपसन्तानयमानः / उपसंतानयमानः / उपसन्तनमानः / उपसंतनमानः - उपसन्तानयमाना / उपसंतानयमाना / उपसन्तनमाना / उपसंतनमाना
यत्
उपसन्तान्यः / उपसंतान्यः - उपसन्तान्या / उपसंतान्या
ण्यत्
उपसन्तान्यः / उपसंतान्यः - उपसन्तान्या / उपसंतान्या
अच्
उपसन्तानः / उपसंतानः / उपसन्तनः / उपसंतनः - उपसन्ताना - उपसंताना - उपसन्तना - उपसंतना
घञ्
उपसन्तानः / उपसंतानः
क्तिन्
उपसन्तान्तिः / उपसंतान्तिः
युच्
उपसन्तानना / उपसंतानना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः