कृदन्तरूपाणि - अभि + तन् - तनुँ श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिताननम् / अभितननम्
अनीयर्
अभिताननीयः / अभितननीयः - अभिताननीया / अभितननीया
ण्वुल्
अभितानकः - अभितानिका
तुमुँन्
अभितानयितुम् / अभितनितुम्
तव्य
अभितानयितव्यः / अभितनितव्यः - अभितानयितव्या / अभितनितव्या
तृच्
अभितानयिता / अभितनिता - अभितानयित्री / अभितनित्री
ल्यप्
अभितान्य / अभितन्य
क्तवतुँ
अभितानितवान् / अभितान्तवान् - अभितानितवती / अभितान्तवती
क्त
अभितानितः / अभितान्तः - अभितानिता / अभितान्ता
शतृँ
अभितानयन् / अभितनन् - अभितानयन्ती / अभितनन्ती
शानच्
अभितानयमानः / अभितनमानः - अभितानयमाना / अभितनमाना
यत्
अभितान्यः - अभितान्या
ण्यत्
अभितान्यः - अभितान्या
अच्
अभितानः / अभितनः - अभिताना - अभितना
घञ्
अभितानः
क्तिन्
अभितान्तिः
युच्
अभितानना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः