कृदन्तरूपाणि - परा + तन् - तनुँ श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराताननम् / परातननम्
अनीयर्
पराताननीयः / परातननीयः - पराताननीया / परातननीया
ण्वुल्
परातानकः - परातानिका
तुमुँन्
परातानयितुम् / परातनितुम्
तव्य
परातानयितव्यः / परातनितव्यः - परातानयितव्या / परातनितव्या
तृच्
परातानयिता / परातनिता - परातानयित्री / परातनित्री
ल्यप्
परातान्य / परातन्य
क्तवतुँ
परातानितवान् / परातान्तवान् - परातानितवती / परातान्तवती
क्त
परातानितः / परातान्तः - परातानिता / परातान्ता
शतृँ
परातानयन् / परातनन् - परातानयन्ती / परातनन्ती
शानच्
परातानयमानः / परातनमानः - परातानयमाना / परातनमाना
यत्
परातान्यः - परातान्या
ण्यत्
परातान्यः - परातान्या
अच्
परातानः / परातनः - पराताना - परातना
घञ्
परातानः
क्तिन्
परातान्तिः
युच्
परातानना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः