कृदन्तरूपाणि - अव + शच् + सन् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिशचिषणम्
अनीयर्
अवशिशचिषणीयः - अवशिशचिषणीया
ण्वुल्
अवशिशचिषकः - अवशिशचिषिका
तुमुँन्
अवशिशचिषितुम्
तव्य
अवशिशचिषितव्यः - अवशिशचिषितव्या
तृच्
अवशिशचिषिता - अवशिशचिषित्री
ल्यप्
अवशिशचिष्य
क्तवतुँ
अवशिशचिषितवान् - अवशिशचिषितवती
क्त
अवशिशचिषितः - अवशिशचिषिता
शानच्
अवशिशचिषमाणः - अवशिशचिषमाणा
यत्
अवशिशचिष्यः - अवशिशचिष्या
अच्
अवशिशचिषः - अवशिशचिषा
घञ्
अवशिशचिषः
अवशिशचिषा


सनादि प्रत्ययाः

उपसर्गाः