कृदन्तरूपाणि - अव + शच् + यङ्लुक् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशाशचनम्
अनीयर्
अवशाशचनीयः - अवशाशचनीया
ण्वुल्
अवशाशाचकः - अवशाशाचिका
तुमुँन्
अवशाशचितुम्
तव्य
अवशाशचितव्यः - अवशाशचितव्या
तृच्
अवशाशचिता - अवशाशचित्री
ल्यप्
अवशाशच्य
क्तवतुँ
अवशाशचितवान् - अवशाशचितवती
क्त
अवशाशचितः - अवशाशचिता
शतृँ
अवशाशचन् - अवशाशचती
ण्यत्
अवशाशाच्यः - अवशाशाच्या
अच्
अवशाशचः - अवशाशचा
घञ्
अवशाशाचः
अवशाशचा


सनादि प्रत्ययाः

उपसर्गाः