कृदन्तरूपाणि - अव + शच् + णिच्+सन् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिशाचयिषणम्
अनीयर्
अवशिशाचयिषणीयः - अवशिशाचयिषणीया
ण्वुल्
अवशिशाचयिषकः - अवशिशाचयिषिका
तुमुँन्
अवशिशाचयिषितुम्
तव्य
अवशिशाचयिषितव्यः - अवशिशाचयिषितव्या
तृच्
अवशिशाचयिषिता - अवशिशाचयिषित्री
ल्यप्
अवशिशाचयिष्य
क्तवतुँ
अवशिशाचयिषितवान् - अवशिशाचयिषितवती
क्त
अवशिशाचयिषितः - अवशिशाचयिषिता
शतृँ
अवशिशाचयिषन् - अवशिशाचयिषन्ती
शानच्
अवशिशाचयिषमाणः - अवशिशाचयिषमाणा
यत्
अवशिशाचयिष्यः - अवशिशाचयिष्या
अच्
अवशिशाचयिषः - अवशिशाचयिषा
घञ्
अवशिशाचयिषः
अवशिशाचयिषा


सनादि प्रत्ययाः

उपसर्गाः