कृदन्तरूपाणि - शच् + सन् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशचिषणम्
अनीयर्
शिशचिषणीयः - शिशचिषणीया
ण्वुल्
शिशचिषकः - शिशचिषिका
तुमुँन्
शिशचिषितुम्
तव्य
शिशचिषितव्यः - शिशचिषितव्या
तृच्
शिशचिषिता - शिशचिषित्री
क्त्वा
शिशचिषित्वा
क्तवतुँ
शिशचिषितवान् - शिशचिषितवती
क्त
शिशचिषितः - शिशचिषिता
शानच्
शिशचिषमाणः - शिशचिषमाणा
यत्
शिशचिष्यः - शिशचिष्या
अच्
शिशचिषः - शिशचिषा
घञ्
शिशचिषः
शिशचिषा


सनादि प्रत्ययाः

उपसर्गाः