कृदन्तरूपाणि - अभि + रिङ्ग् + सन् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरिरिङ्गिषणम्
अनीयर्
अभिरिरिङ्गिषणीयः - अभिरिरिङ्गिषणीया
ण्वुल्
अभिरिरिङ्गिषकः - अभिरिरिङ्गिषिका
तुमुँन्
अभिरिरिङ्गिषितुम्
तव्य
अभिरिरिङ्गिषितव्यः - अभिरिरिङ्गिषितव्या
तृच्
अभिरिरिङ्गिषिता - अभिरिरिङ्गिषित्री
ल्यप्
अभिरिरिङ्गिष्य
क्तवतुँ
अभिरिरिङ्गिषितवान् - अभिरिरिङ्गिषितवती
क्त
अभिरिरिङ्गिषितः - अभिरिरिङ्गिषिता
शतृँ
अभिरिरिङ्गिषन् - अभिरिरिङ्गिषन्ती
यत्
अभिरिरिङ्गिष्यः - अभिरिरिङ्गिष्या
अच्
अभिरिरिङ्गिषः - अभिरिरिङ्गिषा
घञ्
अभिरिरिङ्गिषः
अभिरिरिङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः