कृदन्तरूपाणि - अभि + रिङ्ग् + यङ्लुक् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरेरिङ्गणम्
अनीयर्
अभिरेरिङ्गणीयः - अभिरेरिङ्गणीया
ण्वुल्
अभिरेरिङ्गकः - अभिरेरिङ्गिका
तुमुँन्
अभिरेरिङ्गितुम्
तव्य
अभिरेरिङ्गितव्यः - अभिरेरिङ्गितव्या
तृच्
अभिरेरिङ्गिता - अभिरेरिङ्गित्री
ल्यप्
अभिरेरिङ्ग्य
क्तवतुँ
अभिरेरिङ्गितवान् - अभिरेरिङ्गितवती
क्त
अभिरेरिङ्गितः - अभिरेरिङ्गिता
शतृँ
अभिरेरिङ्गन् - अभिरेरिङ्गती
ण्यत्
अभिरेरिङ्ग्यः - अभिरेरिङ्ग्या
घञ्
अभिरेरिङ्गः
अभिरेरिङ्गः - अभिरेरिङ्गा
अभिरेरिङ्गा


सनादि प्रत्ययाः

उपसर्गाः