कृदन्तरूपाणि - अभि + रिङ्ग् + णिच् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरिङ्गणम्
अनीयर्
अभिरिङ्गणीयः - अभिरिङ्गणीया
ण्वुल्
अभिरिङ्गकः - अभिरिङ्गिका
तुमुँन्
अभिरिङ्गयितुम्
तव्य
अभिरिङ्गयितव्यः - अभिरिङ्गयितव्या
तृच्
अभिरिङ्गयिता - अभिरिङ्गयित्री
ल्यप्
अभिरिङ्ग्य
क्तवतुँ
अभिरिङ्गितवान् - अभिरिङ्गितवती
क्त
अभिरिङ्गितः - अभिरिङ्गिता
शतृँ
अभिरिङ्गयन् - अभिरिङ्गयन्ती
शानच्
अभिरिङ्गयमाणः - अभिरिङ्गयमाणा
यत्
अभिरिङ्ग्यः - अभिरिङ्ग्या
अच्
अभिरिङ्गः - अभिरिङ्गा
युच्
अभिरिङ्गणा


सनादि प्रत्ययाः

उपसर्गाः