कृदन्तरूपाणि - अभि + कृप् + णिच्+सन् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिकल्पयिषणम्
अनीयर्
अभिचिकल्पयिषणीयः - अभिचिकल्पयिषणीया
ण्वुल्
अभिचिकल्पयिषकः - अभिचिकल्पयिषिका
तुमुँन्
अभिचिकल्पयिषितुम्
तव्य
अभिचिकल्पयिषितव्यः - अभिचिकल्पयिषितव्या
तृच्
अभिचिकल्पयिषिता - अभिचिकल्पयिषित्री
ल्यप्
अभिचिकल्पयिष्य
क्तवतुँ
अभिचिकल्पयिषितवान् - अभिचिकल्पयिषितवती
क्त
अभिचिकल्पयिषितः - अभिचिकल्पयिषिता
शतृँ
अभिचिकल्पयिषन् - अभिचिकल्पयिषन्ती
शानच्
अभिचिकल्पयिषमाणः - अभिचिकल्पयिषमाणा
यत्
अभिचिकल्पयिष्यः - अभिचिकल्पयिष्या
अच्
अभिचिकल्पयिषः - अभिचिकल्पयिषा
घञ्
अभिचिकल्पयिषः
अभिचिकल्पयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः