कृदन्तरूपाणि - अभि + कृप् + यङ्लुक् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचलीकल्पनम् / अभिचलिकल्पनम् / अभिचल्कल्पनम्
अनीयर्
अभिचलीकल्पनीयः / अभिचलिकल्पनीयः / अभिचल्कल्पनीयः - अभिचलीकल्पनीया / अभिचलिकल्पनीया / अभिचल्कल्पनीया
ण्वुल्
अभिचलीकल्पकः / अभिचलिकल्पकः / अभिचल्कल्पकः - अभिचलीकल्पिका / अभिचलिकल्पिका / अभिचल्कल्पिका
तुमुँन्
अभिचलीकल्पितुम् / अभिचलिकल्पितुम् / अभिचल्कल्पितुम्
तव्य
अभिचलीकल्पितव्यः / अभिचलिकल्पितव्यः / अभिचल्कल्पितव्यः - अभिचलीकल्पितव्या / अभिचलिकल्पितव्या / अभिचल्कल्पितव्या
तृच्
अभिचलीकल्पिता / अभिचलिकल्पिता / अभिचल्कल्पिता - अभिचलीकल्पित्री / अभिचलिकल्पित्री / अभिचल्कल्पित्री
ल्यप्
अभिचलीकॢप्य / अभिचलिकॢप्य / अभिचल्कॢप्य
क्तवतुँ
अभिचलीकॢपितवान् / अभिचलिकॢपितवान् / अभिचल्कॢपितवान् - अभिचलीकॢपितवती / अभिचलिकॢपितवती / अभिचल्कॢपितवती
क्त
अभिचलीकॢपितः / अभिचलिकॢपितः / अभिचल्कॢपितः - अभिचलीकॢपिता / अभिचलिकॢपिता / अभिचल्कॢपिता
शतृँ
अभिचलीकॢपन् / अभिचलिकॢपन् / अभिचल्कॢपन् - अभिचलीकॢपती / अभिचलिकॢपती / अभिचल्कॢपती
क्यप्
अभिचलीकॢप्यः / अभिचलिकॢप्यः / अभिचल्कॢप्यः - अभिचलीकॢप्या / अभिचलिकॢप्या / अभिचल्कॢप्या
घञ्
अभिचलीकल्पः / अभिचलिकल्पः / अभिचल्कल्पः
अभिचलीकॢपः / अभिचलिकॢपः / अभिचल्कॢपः - अभिचलीकॢपा / अभिचलिकॢपा / अभिचल्कॢपा
अभिचलीकल्पा / अभिचलिकल्पा / अभिचल्कल्पा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः