कृदन्तरूपाणि - अभि + कृप् + सन् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिकॢप्सनम्
अनीयर्
अभिचिकॢप्सनीयः - अभिचिकॢप्सनीया
ण्वुल्
अभिचिकॢप्सकः - अभिचिकॢप्सिका
तुमुँन्
अभिचिकॢप्सितुम्
तव्य
अभिचिकॢप्सितव्यः - अभिचिकॢप्सितव्या
तृच्
अभिचिकॢप्सिता - अभिचिकॢप्सित्री
ल्यप्
अभिचिकॢप्स्य
क्तवतुँ
अभिचिकॢप्सितवान् - अभिचिकॢप्सितवती
क्त
अभिचिकॢप्सितः - अभिचिकॢप्सिता
शतृँ
अभिचिकॢप्सन् - अभिचिकॢप्सन्ती
शानच्
अभिचिकल्पिषमाणः / अभिचिकॢप्समानः - अभिचिकल्पिषमाणा / अभिचिकॢप्समाना
यत्
अभिचिकॢप्स्यः - अभिचिकॢप्स्या
अच्
अभिचिकॢप्सः - अभिचिकॢप्सा
घञ्
अभिचिकॢप्सः
अभिचिकॢप्सा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः