कृदन्तरूपाणि - अपि + कृप् + णिच्+सन् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिकल्पयिषणम्
अनीयर्
अपिचिकल्पयिषणीयः - अपिचिकल्पयिषणीया
ण्वुल्
अपिचिकल्पयिषकः - अपिचिकल्पयिषिका
तुमुँन्
अपिचिकल्पयिषितुम्
तव्य
अपिचिकल्पयिषितव्यः - अपिचिकल्पयिषितव्या
तृच्
अपिचिकल्पयिषिता - अपिचिकल्पयिषित्री
ल्यप्
अपिचिकल्पयिष्य
क्तवतुँ
अपिचिकल्पयिषितवान् - अपिचिकल्पयिषितवती
क्त
अपिचिकल्पयिषितः - अपिचिकल्पयिषिता
शतृँ
अपिचिकल्पयिषन् - अपिचिकल्पयिषन्ती
शानच्
अपिचिकल्पयिषमाणः - अपिचिकल्पयिषमाणा
यत्
अपिचिकल्पयिष्यः - अपिचिकल्पयिष्या
अच्
अपिचिकल्पयिषः - अपिचिकल्पयिषा
घञ्
अपिचिकल्पयिषः
अपिचिकल्पयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः