कृदन्तरूपाणि - अप + तीक् + णिच्+सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतितीकयिषणम्
अनीयर्
अपतितीकयिषणीयः - अपतितीकयिषणीया
ण्वुल्
अपतितीकयिषकः - अपतितीकयिषिका
तुमुँन्
अपतितीकयिषितुम्
तव्य
अपतितीकयिषितव्यः - अपतितीकयिषितव्या
तृच्
अपतितीकयिषिता - अपतितीकयिषित्री
ल्यप्
अपतितीकयिष्य
क्तवतुँ
अपतितीकयिषितवान् - अपतितीकयिषितवती
क्त
अपतितीकयिषितः - अपतितीकयिषिता
शतृँ
अपतितीकयिषन् - अपतितीकयिषन्ती
शानच्
अपतितीकयिषमाणः - अपतितीकयिषमाणा
यत्
अपतितीकयिष्यः - अपतितीकयिष्या
अच्
अपतितीकयिषः - अपतितीकयिषा
घञ्
अपतितीकयिषः
अपतितीकयिषा


सनादि प्रत्ययाः

उपसर्गाः