कृदन्तरूपाणि - तीक् + णिच्+सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितीकयिषणम्
अनीयर्
तितीकयिषणीयः - तितीकयिषणीया
ण्वुल्
तितीकयिषकः - तितीकयिषिका
तुमुँन्
तितीकयिषितुम्
तव्य
तितीकयिषितव्यः - तितीकयिषितव्या
तृच्
तितीकयिषिता - तितीकयिषित्री
क्त्वा
तितीकयिषित्वा
क्तवतुँ
तितीकयिषितवान् - तितीकयिषितवती
क्त
तितीकयिषितः - तितीकयिषिता
शतृँ
तितीकयिषन् - तितीकयिषन्ती
शानच्
तितीकयिषमाणः - तितीकयिषमाणा
यत्
तितीकयिष्यः - तितीकयिष्या
अच्
तितीकयिषः - तितीकयिषा
घञ्
तितीकयिषः
तितीकयिषा


सनादि प्रत्ययाः

उपसर्गाः