कृदन्तरूपाणि - अप + तीक् + सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतितीकिषणम्
अनीयर्
अपतितीकिषणीयः - अपतितीकिषणीया
ण्वुल्
अपतितीकिषकः - अपतितीकिषिका
तुमुँन्
अपतितीकिषितुम्
तव्य
अपतितीकिषितव्यः - अपतितीकिषितव्या
तृच्
अपतितीकिषिता - अपतितीकिषित्री
ल्यप्
अपतितीकिष्य
क्तवतुँ
अपतितीकिषितवान् - अपतितीकिषितवती
क्त
अपतितीकिषितः - अपतितीकिषिता
शानच्
अपतितीकिषमाणः - अपतितीकिषमाणा
यत्
अपतितीकिष्यः - अपतितीकिष्या
अच्
अपतितीकिषः - अपतितीकिषा
घञ्
अपतितीकिषः
अपतितीकिषा


सनादि प्रत्ययाः

उपसर्गाः