कृदन्तरूपाणि - तीक् + सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितीकिषणम्
अनीयर्
तितीकिषणीयः - तितीकिषणीया
ण्वुल्
तितीकिषकः - तितीकिषिका
तुमुँन्
तितीकिषितुम्
तव्य
तितीकिषितव्यः - तितीकिषितव्या
तृच्
तितीकिषिता - तितीकिषित्री
क्त्वा
तितीकिषित्वा
क्तवतुँ
तितीकिषितवान् - तितीकिषितवती
क्त
तितीकिषितः - तितीकिषिता
शानच्
तितीकिषमाणः - तितीकिषमाणा
यत्
तितीकिष्यः - तितीकिष्या
अच्
तितीकिषः - तितीकिषा
घञ्
तितीकिषः
तितीकिषा


सनादि प्रत्ययाः

उपसर्गाः