कृदन्तरूपाणि - अधि + तीक् + णिच्+सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितितीकयिषणम्
अनीयर्
अधितितीकयिषणीयः - अधितितीकयिषणीया
ण्वुल्
अधितितीकयिषकः - अधितितीकयिषिका
तुमुँन्
अधितितीकयिषितुम्
तव्य
अधितितीकयिषितव्यः - अधितितीकयिषितव्या
तृच्
अधितितीकयिषिता - अधितितीकयिषित्री
ल्यप्
अधितितीकयिष्य
क्तवतुँ
अधितितीकयिषितवान् - अधितितीकयिषितवती
क्त
अधितितीकयिषितः - अधितितीकयिषिता
शतृँ
अधितितीकयिषन् - अधितितीकयिषन्ती
शानच्
अधितितीकयिषमाणः - अधितितीकयिषमाणा
यत्
अधितितीकयिष्यः - अधितितीकयिष्या
अच्
अधितितीकयिषः - अधितितीकयिषा
घञ्
अधितितीकयिषः
अधितितीकयिषा


सनादि प्रत्ययाः

उपसर्गाः