कृदन्तरूपाणि - अपि + शुन्ध् + णिच् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशुन्धनम्
अनीयर्
अपिशुन्धनीयः - अपिशुन्धनीया
ण्वुल्
अपिशुन्धकः - अपिशुन्धिका
तुमुँन्
अपिशुन्धयितुम्
तव्य
अपिशुन्धयितव्यः - अपिशुन्धयितव्या
तृच्
अपिशुन्धयिता - अपिशुन्धयित्री
ल्यप्
अपिशुन्ध्य
क्तवतुँ
अपिशुन्धितवान् - अपिशुन्धितवती
क्त
अपिशुन्धितः - अपिशुन्धिता
शतृँ
अपिशुन्धयन् - अपिशुन्धयन्ती
शानच्
अपिशुन्धयमानः - अपिशुन्धयमाना
यत्
अपिशुन्ध्यः - अपिशुन्ध्या
अच्
अपिशुन्धः - अपिशुन्धा
युच्
अपिशुन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः