कृदन्तरूपाणि - परि + शुन्ध् + णिच् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशुन्धनम्
अनीयर्
परिशुन्धनीयः - परिशुन्धनीया
ण्वुल्
परिशुन्धकः - परिशुन्धिका
तुमुँन्
परिशुन्धयितुम्
तव्य
परिशुन्धयितव्यः - परिशुन्धयितव्या
तृच्
परिशुन्धयिता - परिशुन्धयित्री
ल्यप्
परिशुन्ध्य
क्तवतुँ
परिशुन्धितवान् - परिशुन्धितवती
क्त
परिशुन्धितः - परिशुन्धिता
शतृँ
परिशुन्धयन् - परिशुन्धयन्ती
शानच्
परिशुन्धयमानः - परिशुन्धयमाना
यत्
परिशुन्ध्यः - परिशुन्ध्या
अच्
परिशुन्धः - परिशुन्धा
युच्
परिशुन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः