कृदन्तरूपाणि - परि + शुन्ध् + यङ्लुक् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशोशुन्धनम्
अनीयर्
परिशोशुन्धनीयः - परिशोशुन्धनीया
ण्वुल्
परिशोशुन्धकः - परिशोशुन्धिका
तुमुँन्
परिशोशुन्धितुम्
तव्य
परिशोशुन्धितव्यः - परिशोशुन्धितव्या
तृच्
परिशोशुन्धिता - परिशोशुन्धित्री
ल्यप्
परिशोशुध्य
क्तवतुँ
परिशोशुधितवान् - परिशोशुधितवती
क्त
परिशोशुधितः - परिशोशुधिता
शतृँ
परिशोशुधन् - परिशोशुधती
ण्यत्
परिशोशुन्ध्यः - परिशोशुन्ध्या
अच्
परिशोशुन्धः - परिशोशुन्धा
घञ्
परिशोशुन्धः
परिशोशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः