कृदन्तरूपाणि - अपि + शुन्ध् + णिच्+सन् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशुशुन्धयिषणम्
अनीयर्
अपिशुशुन्धयिषणीयः - अपिशुशुन्धयिषणीया
ण्वुल्
अपिशुशुन्धयिषकः - अपिशुशुन्धयिषिका
तुमुँन्
अपिशुशुन्धयिषितुम्
तव्य
अपिशुशुन्धयिषितव्यः - अपिशुशुन्धयिषितव्या
तृच्
अपिशुशुन्धयिषिता - अपिशुशुन्धयिषित्री
ल्यप्
अपिशुशुन्धयिष्य
क्तवतुँ
अपिशुशुन्धयिषितवान् - अपिशुशुन्धयिषितवती
क्त
अपिशुशुन्धयिषितः - अपिशुशुन्धयिषिता
शतृँ
अपिशुशुन्धयिषन् - अपिशुशुन्धयिषन्ती
शानच्
अपिशुशुन्धयिषमाणः - अपिशुशुन्धयिषमाणा
यत्
अपिशुशुन्धयिष्यः - अपिशुशुन्धयिष्या
अच्
अपिशुशुन्धयिषः - अपिशुशुन्धयिषा
घञ्
अपिशुशुन्धयिषः
अपिशुशुन्धयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः