कृदन्तरूपाणि - अपि + टीक् + सन् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिटिटीकिषणम्
अनीयर्
अपिटिटीकिषणीयः - अपिटिटीकिषणीया
ण्वुल्
अपिटिटीकिषकः - अपिटिटीकिषिका
तुमुँन्
अपिटिटीकिषितुम्
तव्य
अपिटिटीकिषितव्यः - अपिटिटीकिषितव्या
तृच्
अपिटिटीकिषिता - अपिटिटीकिषित्री
ल्यप्
अपिटिटीकिष्य
क्तवतुँ
अपिटिटीकिषितवान् - अपिटिटीकिषितवती
क्त
अपिटिटीकिषितः - अपिटिटीकिषिता
शानच्
अपिटिटीकिषमाणः - अपिटिटीकिषमाणा
यत्
अपिटिटीकिष्यः - अपिटिटीकिष्या
अच्
अपिटिटीकिषः - अपिटिटीकिषा
घञ्
अपिटिटीकिषः
अपिटिटीकिषा


सनादि प्रत्ययाः

उपसर्गाः