कृदन्तरूपाणि - अपि + टीक् + णिच् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिटीकनम्
अनीयर्
अपिटीकनीयः - अपिटीकनीया
ण्वुल्
अपिटीककः - अपिटीकिका
तुमुँन्
अपिटीकयितुम्
तव्य
अपिटीकयितव्यः - अपिटीकयितव्या
तृच्
अपिटीकयिता - अपिटीकयित्री
ल्यप्
अपिटीक्य
क्तवतुँ
अपिटीकितवान् - अपिटीकितवती
क्त
अपिटीकितः - अपिटीकिता
शतृँ
अपिटीकयन् - अपिटीकयन्ती
शानच्
अपिटीकयमानः - अपिटीकयमाना
यत्
अपिटीक्यः - अपिटीक्या
अच्
अपिटीकः - अपिटीका
युच्
अपिटीकना


सनादि प्रत्ययाः

उपसर्गाः