कृदन्तरूपाणि - अपि + टीक् + यङ् - टीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिटेटीकनम्
अनीयर्
अपिटेटीकनीयः - अपिटेटीकनीया
ण्वुल्
अपिटेटीककः - अपिटेटीकिका
तुमुँन्
अपिटेटीकितुम्
तव्य
अपिटेटीकितव्यः - अपिटेटीकितव्या
तृच्
अपिटेटीकिता - अपिटेटीकित्री
ल्यप्
अपिटेटीक्य
क्तवतुँ
अपिटेटीकितवान् - अपिटेटीकितवती
क्त
अपिटेटीकितः - अपिटेटीकिता
शानच्
अपिटेटीक्यमानः - अपिटेटीक्यमाना
यत्
अपिटेटीक्यः - अपिटेटीक्या
घञ्
अपिटेटीकः
अपिटेटीका


सनादि प्रत्ययाः

उपसर्गाः